सुबन्तावली ?बहुरायस्पोष

Roma

पुमान्एकद्विबहु
प्रथमाबहुरायस्पोषः बहुरायस्पोषौ बहुरायस्पोषाः
सम्बोधनम्बहुरायस्पोष बहुरायस्पोषौ बहुरायस्पोषाः
द्वितीयाबहुरायस्पोषम् बहुरायस्पोषौ बहुरायस्पोषान्
तृतीयाबहुरायस्पोषेण बहुरायस्पोषाभ्याम् बहुरायस्पोषैः बहुरायस्पोषेभिः
चतुर्थीबहुरायस्पोषाय बहुरायस्पोषाभ्याम् बहुरायस्पोषेभ्यः
पञ्चमीबहुरायस्पोषात् बहुरायस्पोषाभ्याम् बहुरायस्पोषेभ्यः
षष्ठीबहुरायस्पोषस्य बहुरायस्पोषयोः बहुरायस्पोषाणाम्
सप्तमीबहुरायस्पोषे बहुरायस्पोषयोः बहुरायस्पोषेषु

समास बहुरायस्पोष

अव्यय ॰बहुरायस्पोषम् ॰बहुरायस्पोषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria