Declension table of bahupuṣpa

Deva

MasculineSingularDualPlural
Nominativebahupuṣpaḥ bahupuṣpau bahupuṣpāḥ
Vocativebahupuṣpa bahupuṣpau bahupuṣpāḥ
Accusativebahupuṣpam bahupuṣpau bahupuṣpān
Instrumentalbahupuṣpeṇa bahupuṣpābhyām bahupuṣpaiḥ bahupuṣpebhiḥ
Dativebahupuṣpāya bahupuṣpābhyām bahupuṣpebhyaḥ
Ablativebahupuṣpāt bahupuṣpābhyām bahupuṣpebhyaḥ
Genitivebahupuṣpasya bahupuṣpayoḥ bahupuṣpāṇām
Locativebahupuṣpe bahupuṣpayoḥ bahupuṣpeṣu

Compound bahupuṣpa -

Adverb -bahupuṣpam -bahupuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria