Declension table of ?bahupratyavāya

Deva

MasculineSingularDualPlural
Nominativebahupratyavāyaḥ bahupratyavāyau bahupratyavāyāḥ
Vocativebahupratyavāya bahupratyavāyau bahupratyavāyāḥ
Accusativebahupratyavāyam bahupratyavāyau bahupratyavāyān
Instrumentalbahupratyavāyena bahupratyavāyābhyām bahupratyavāyaiḥ bahupratyavāyebhiḥ
Dativebahupratyavāyāya bahupratyavāyābhyām bahupratyavāyebhyaḥ
Ablativebahupratyavāyāt bahupratyavāyābhyām bahupratyavāyebhyaḥ
Genitivebahupratyavāyasya bahupratyavāyayoḥ bahupratyavāyānām
Locativebahupratyavāye bahupratyavāyayoḥ bahupratyavāyeṣu

Compound bahupratyavāya -

Adverb -bahupratyavāyam -bahupratyavāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria