सुबन्तावली ?बहुप्रत्यवाय

Roma

पुमान्एकद्विबहु
प्रथमाबहुप्रत्यवायः बहुप्रत्यवायौ बहुप्रत्यवायाः
सम्बोधनम्बहुप्रत्यवाय बहुप्रत्यवायौ बहुप्रत्यवायाः
द्वितीयाबहुप्रत्यवायम् बहुप्रत्यवायौ बहुप्रत्यवायान्
तृतीयाबहुप्रत्यवायेन बहुप्रत्यवायाभ्याम् बहुप्रत्यवायैः बहुप्रत्यवायेभिः
चतुर्थीबहुप्रत्यवायाय बहुप्रत्यवायाभ्याम् बहुप्रत्यवायेभ्यः
पञ्चमीबहुप्रत्यवायात् बहुप्रत्यवायाभ्याम् बहुप्रत्यवायेभ्यः
षष्ठीबहुप्रत्यवायस्य बहुप्रत्यवाययोः बहुप्रत्यवायानाम्
सप्तमीबहुप्रत्यवाये बहुप्रत्यवाययोः बहुप्रत्यवायेषु

समास बहुप्रत्यवाय

अव्यय ॰बहुप्रत्यवायम् ॰बहुप्रत्यवायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria