Declension table of ?bahupratyarthika

Deva

MasculineSingularDualPlural
Nominativebahupratyarthikaḥ bahupratyarthikau bahupratyarthikāḥ
Vocativebahupratyarthika bahupratyarthikau bahupratyarthikāḥ
Accusativebahupratyarthikam bahupratyarthikau bahupratyarthikān
Instrumentalbahupratyarthikena bahupratyarthikābhyām bahupratyarthikaiḥ bahupratyarthikebhiḥ
Dativebahupratyarthikāya bahupratyarthikābhyām bahupratyarthikebhyaḥ
Ablativebahupratyarthikāt bahupratyarthikābhyām bahupratyarthikebhyaḥ
Genitivebahupratyarthikasya bahupratyarthikayoḥ bahupratyarthikānām
Locativebahupratyarthike bahupratyarthikayoḥ bahupratyarthikeṣu

Compound bahupratyarthika -

Adverb -bahupratyarthikam -bahupratyarthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria