सुबन्तावली ?बहुप्रत्यर्थिक

Roma

पुमान्एकद्विबहु
प्रथमाबहुप्रत्यर्थिकः बहुप्रत्यर्थिकौ बहुप्रत्यर्थिकाः
सम्बोधनम्बहुप्रत्यर्थिक बहुप्रत्यर्थिकौ बहुप्रत्यर्थिकाः
द्वितीयाबहुप्रत्यर्थिकम् बहुप्रत्यर्थिकौ बहुप्रत्यर्थिकान्
तृतीयाबहुप्रत्यर्थिकेन बहुप्रत्यर्थिकाभ्याम् बहुप्रत्यर्थिकैः बहुप्रत्यर्थिकेभिः
चतुर्थीबहुप्रत्यर्थिकाय बहुप्रत्यर्थिकाभ्याम् बहुप्रत्यर्थिकेभ्यः
पञ्चमीबहुप्रत्यर्थिकात् बहुप्रत्यर्थिकाभ्याम् बहुप्रत्यर्थिकेभ्यः
षष्ठीबहुप्रत्यर्थिकस्य बहुप्रत्यर्थिकयोः बहुप्रत्यर्थिकानाम्
सप्तमीबहुप्रत्यर्थिके बहुप्रत्यर्थिकयोः बहुप्रत्यर्थिकेषु

समास बहुप्रत्यर्थिक

अव्यय ॰बहुप्रत्यर्थिकम् ॰बहुप्रत्यर्थिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria