Declension table of ?bahuparṇa

Deva

MasculineSingularDualPlural
Nominativebahuparṇaḥ bahuparṇau bahuparṇāḥ
Vocativebahuparṇa bahuparṇau bahuparṇāḥ
Accusativebahuparṇam bahuparṇau bahuparṇān
Instrumentalbahuparṇena bahuparṇābhyām bahuparṇaiḥ bahuparṇebhiḥ
Dativebahuparṇāya bahuparṇābhyām bahuparṇebhyaḥ
Ablativebahuparṇāt bahuparṇābhyām bahuparṇebhyaḥ
Genitivebahuparṇasya bahuparṇayoḥ bahuparṇānām
Locativebahuparṇe bahuparṇayoḥ bahuparṇeṣu

Compound bahuparṇa -

Adverb -bahuparṇam -bahuparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria