Declension table of ?bahupada

Deva

MasculineSingularDualPlural
Nominativebahupadaḥ bahupadau bahupadāḥ
Vocativebahupada bahupadau bahupadāḥ
Accusativebahupadam bahupadau bahupadān
Instrumentalbahupadena bahupadābhyām bahupadaiḥ bahupadebhiḥ
Dativebahupadāya bahupadābhyām bahupadebhyaḥ
Ablativebahupadāt bahupadābhyām bahupadebhyaḥ
Genitivebahupadasya bahupadayoḥ bahupadānām
Locativebahupade bahupadayoḥ bahupadeṣu

Compound bahupada -

Adverb -bahupadam -bahupadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria