Declension table of ?bahupāda

Deva

MasculineSingularDualPlural
Nominativebahupādaḥ bahupādau bahupādāḥ
Vocativebahupāda bahupādau bahupādāḥ
Accusativebahupādam bahupādau bahupādān
Instrumentalbahupādena bahupādābhyām bahupādaiḥ bahupādebhiḥ
Dativebahupādāya bahupādābhyām bahupādebhyaḥ
Ablativebahupādāt bahupādābhyām bahupādebhyaḥ
Genitivebahupādasya bahupādayoḥ bahupādānām
Locativebahupāde bahupādayoḥ bahupādeṣu

Compound bahupāda -

Adverb -bahupādam -bahupādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria