Declension table of ?bahumukha

Deva

NeuterSingularDualPlural
Nominativebahumukham bahumukhe bahumukhāni
Vocativebahumukha bahumukhe bahumukhāni
Accusativebahumukham bahumukhe bahumukhāni
Instrumentalbahumukhena bahumukhābhyām bahumukhaiḥ
Dativebahumukhāya bahumukhābhyām bahumukhebhyaḥ
Ablativebahumukhāt bahumukhābhyām bahumukhebhyaḥ
Genitivebahumukhasya bahumukhayoḥ bahumukhānām
Locativebahumukhe bahumukhayoḥ bahumukheṣu

Compound bahumukha -

Adverb -bahumukham -bahumukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria