Declension table of ?bahumukha

Deva

MasculineSingularDualPlural
Nominativebahumukhaḥ bahumukhau bahumukhāḥ
Vocativebahumukha bahumukhau bahumukhāḥ
Accusativebahumukham bahumukhau bahumukhān
Instrumentalbahumukhena bahumukhābhyām bahumukhaiḥ bahumukhebhiḥ
Dativebahumukhāya bahumukhābhyām bahumukhebhyaḥ
Ablativebahumukhāt bahumukhābhyām bahumukhebhyaḥ
Genitivebahumukhasya bahumukhayoḥ bahumukhānām
Locativebahumukhe bahumukhayoḥ bahumukheṣu

Compound bahumukha -

Adverb -bahumukham -bahumukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria