Declension table of bahumata

Deva

NeuterSingularDualPlural
Nominativebahumatam bahumate bahumatāni
Vocativebahumata bahumate bahumatāni
Accusativebahumatam bahumate bahumatāni
Instrumentalbahumatena bahumatābhyām bahumataiḥ
Dativebahumatāya bahumatābhyām bahumatebhyaḥ
Ablativebahumatāt bahumatābhyām bahumatebhyaḥ
Genitivebahumatasya bahumatayoḥ bahumatānām
Locativebahumate bahumatayoḥ bahumateṣu

Compound bahumata -

Adverb -bahumatam -bahumatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria