Declension table of bahujana

Deva

NeuterSingularDualPlural
Nominativebahujanam bahujane bahujanāni
Vocativebahujana bahujane bahujanāni
Accusativebahujanam bahujane bahujanāni
Instrumentalbahujanena bahujanābhyām bahujanaiḥ
Dativebahujanāya bahujanābhyām bahujanebhyaḥ
Ablativebahujanāt bahujanābhyām bahujanebhyaḥ
Genitivebahujanasya bahujanayoḥ bahujanānām
Locativebahujane bahujanayoḥ bahujaneṣu

Compound bahujana -

Adverb -bahujanam -bahujanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria