Declension table of bahudhānyaka

Deva

MasculineSingularDualPlural
Nominativebahudhānyakaḥ bahudhānyakau bahudhānyakāḥ
Vocativebahudhānyaka bahudhānyakau bahudhānyakāḥ
Accusativebahudhānyakam bahudhānyakau bahudhānyakān
Instrumentalbahudhānyakena bahudhānyakābhyām bahudhānyakaiḥ bahudhānyakebhiḥ
Dativebahudhānyakāya bahudhānyakābhyām bahudhānyakebhyaḥ
Ablativebahudhānyakāt bahudhānyakābhyām bahudhānyakebhyaḥ
Genitivebahudhānyakasya bahudhānyakayoḥ bahudhānyakānām
Locativebahudhānyake bahudhānyakayoḥ bahudhānyakeṣu

Compound bahudhānyaka -

Adverb -bahudhānyakam -bahudhānyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria