Declension table of bahudhānya

Deva

MasculineSingularDualPlural
Nominativebahudhānyaḥ bahudhānyau bahudhānyāḥ
Vocativebahudhānya bahudhānyau bahudhānyāḥ
Accusativebahudhānyam bahudhānyau bahudhānyān
Instrumentalbahudhānyena bahudhānyābhyām bahudhānyaiḥ bahudhānyebhiḥ
Dativebahudhānyāya bahudhānyābhyām bahudhānyebhyaḥ
Ablativebahudhānyāt bahudhānyābhyām bahudhānyebhyaḥ
Genitivebahudhānyasya bahudhānyayoḥ bahudhānyānām
Locativebahudhānye bahudhānyayoḥ bahudhānyeṣu

Compound bahudhānya -

Adverb -bahudhānyam -bahudhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria