Declension table of bahirbhūta

Deva

MasculineSingularDualPlural
Nominativebahirbhūtaḥ bahirbhūtau bahirbhūtāḥ
Vocativebahirbhūta bahirbhūtau bahirbhūtāḥ
Accusativebahirbhūtam bahirbhūtau bahirbhūtān
Instrumentalbahirbhūtena bahirbhūtābhyām bahirbhūtaiḥ bahirbhūtebhiḥ
Dativebahirbhūtāya bahirbhūtābhyām bahirbhūtebhyaḥ
Ablativebahirbhūtāt bahirbhūtābhyām bahirbhūtebhyaḥ
Genitivebahirbhūtasya bahirbhūtayoḥ bahirbhūtānām
Locativebahirbhūte bahirbhūtayoḥ bahirbhūteṣu

Compound bahirbhūta -

Adverb -bahirbhūtam -bahirbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria