Declension table of ?bahiraṅgatva

Deva

NeuterSingularDualPlural
Nominativebahiraṅgatvam bahiraṅgatve bahiraṅgatvāni
Vocativebahiraṅgatva bahiraṅgatve bahiraṅgatvāni
Accusativebahiraṅgatvam bahiraṅgatve bahiraṅgatvāni
Instrumentalbahiraṅgatvena bahiraṅgatvābhyām bahiraṅgatvaiḥ
Dativebahiraṅgatvāya bahiraṅgatvābhyām bahiraṅgatvebhyaḥ
Ablativebahiraṅgatvāt bahiraṅgatvābhyām bahiraṅgatvebhyaḥ
Genitivebahiraṅgatvasya bahiraṅgatvayoḥ bahiraṅgatvānām
Locativebahiraṅgatve bahiraṅgatvayoḥ bahiraṅgatveṣu

Compound bahiraṅgatva -

Adverb -bahiraṅgatvam -bahiraṅgatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria