Declension table of bahiṣprajña

Deva

NeuterSingularDualPlural
Nominativebahiṣprajñam bahiṣprajñe bahiṣprajñāni
Vocativebahiṣprajña bahiṣprajñe bahiṣprajñāni
Accusativebahiṣprajñam bahiṣprajñe bahiṣprajñāni
Instrumentalbahiṣprajñena bahiṣprajñābhyām bahiṣprajñaiḥ
Dativebahiṣprajñāya bahiṣprajñābhyām bahiṣprajñebhyaḥ
Ablativebahiṣprajñāt bahiṣprajñābhyām bahiṣprajñebhyaḥ
Genitivebahiṣprajñasya bahiṣprajñayoḥ bahiṣprajñānām
Locativebahiṣprajñe bahiṣprajñayoḥ bahiṣprajñeṣu

Compound bahiṣprajña -

Adverb -bahiṣprajñam -bahiṣprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria