Declension table of bahiṣkāra

Deva

MasculineSingularDualPlural
Nominativebahiṣkāraḥ bahiṣkārau bahiṣkārāḥ
Vocativebahiṣkāra bahiṣkārau bahiṣkārāḥ
Accusativebahiṣkāram bahiṣkārau bahiṣkārān
Instrumentalbahiṣkāreṇa bahiṣkārābhyām bahiṣkāraiḥ bahiṣkārebhiḥ
Dativebahiṣkārāya bahiṣkārābhyām bahiṣkārebhyaḥ
Ablativebahiṣkārāt bahiṣkārābhyām bahiṣkārebhyaḥ
Genitivebahiṣkārasya bahiṣkārayoḥ bahiṣkārāṇām
Locativebahiṣkāre bahiṣkārayoḥ bahiṣkāreṣu

Compound bahiṣkāra -

Adverb -bahiṣkāram -bahiṣkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria