Declension table of bahiṣkṛta

Deva

NeuterSingularDualPlural
Nominativebahiṣkṛtam bahiṣkṛte bahiṣkṛtāni
Vocativebahiṣkṛta bahiṣkṛte bahiṣkṛtāni
Accusativebahiṣkṛtam bahiṣkṛte bahiṣkṛtāni
Instrumentalbahiṣkṛtena bahiṣkṛtābhyām bahiṣkṛtaiḥ
Dativebahiṣkṛtāya bahiṣkṛtābhyām bahiṣkṛtebhyaḥ
Ablativebahiṣkṛtāt bahiṣkṛtābhyām bahiṣkṛtebhyaḥ
Genitivebahiṣkṛtasya bahiṣkṛtayoḥ bahiṣkṛtānām
Locativebahiṣkṛte bahiṣkṛtayoḥ bahiṣkṛteṣu

Compound bahiṣkṛta -

Adverb -bahiṣkṛtam -bahiṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria