Declension table of ?baddhakakṣya

Deva

NeuterSingularDualPlural
Nominativebaddhakakṣyam baddhakakṣye baddhakakṣyāṇi
Vocativebaddhakakṣya baddhakakṣye baddhakakṣyāṇi
Accusativebaddhakakṣyam baddhakakṣye baddhakakṣyāṇi
Instrumentalbaddhakakṣyeṇa baddhakakṣyābhyām baddhakakṣyaiḥ
Dativebaddhakakṣyāya baddhakakṣyābhyām baddhakakṣyebhyaḥ
Ablativebaddhakakṣyāt baddhakakṣyābhyām baddhakakṣyebhyaḥ
Genitivebaddhakakṣyasya baddhakakṣyayoḥ baddhakakṣyāṇām
Locativebaddhakakṣye baddhakakṣyayoḥ baddhakakṣyeṣu

Compound baddhakakṣya -

Adverb -baddhakakṣyam -baddhakakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria