सुबन्तावली ?बद्धकक्ष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाबद्धकक्ष्यम् बद्धकक्ष्ये बद्धकक्ष्याणि
सम्बोधनम्बद्धकक्ष्य बद्धकक्ष्ये बद्धकक्ष्याणि
द्वितीयाबद्धकक्ष्यम् बद्धकक्ष्ये बद्धकक्ष्याणि
तृतीयाबद्धकक्ष्येण बद्धकक्ष्याभ्याम् बद्धकक्ष्यैः
चतुर्थीबद्धकक्ष्याय बद्धकक्ष्याभ्याम् बद्धकक्ष्येभ्यः
पञ्चमीबद्धकक्ष्यात् बद्धकक्ष्याभ्याम् बद्धकक्ष्येभ्यः
षष्ठीबद्धकक्ष्यस्य बद्धकक्ष्ययोः बद्धकक्ष्याणाम्
सप्तमीबद्धकक्ष्ये बद्धकक्ष्ययोः बद्धकक्ष्येषु

समास बद्धकक्ष्य

अव्यय ॰बद्धकक्ष्यम् ॰बद्धकक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria