Declension table of ?badarāmalaka

Deva

NeuterSingularDualPlural
Nominativebadarāmalakam badarāmalake badarāmalakāni
Vocativebadarāmalaka badarāmalake badarāmalakāni
Accusativebadarāmalakam badarāmalake badarāmalakāni
Instrumentalbadarāmalakena badarāmalakābhyām badarāmalakaiḥ
Dativebadarāmalakāya badarāmalakābhyām badarāmalakebhyaḥ
Ablativebadarāmalakāt badarāmalakābhyām badarāmalakebhyaḥ
Genitivebadarāmalakasya badarāmalakayoḥ badarāmalakānām
Locativebadarāmalake badarāmalakayoḥ badarāmalakeṣu

Compound badarāmalaka -

Adverb -badarāmalakam -badarāmalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria