सुबन्तावली ?बदरामलक

Roma

नपुंसकम्एकद्विबहु
प्रथमाबदरामलकम् बदरामलके बदरामलकानि
सम्बोधनम्बदरामलक बदरामलके बदरामलकानि
द्वितीयाबदरामलकम् बदरामलके बदरामलकानि
तृतीयाबदरामलकेन बदरामलकाभ्याम् बदरामलकैः
चतुर्थीबदरामलकाय बदरामलकाभ्याम् बदरामलकेभ्यः
पञ्चमीबदरामलकात् बदरामलकाभ्याम् बदरामलकेभ्यः
षष्ठीबदरामलकस्य बदरामलकयोः बदरामलकानाम्
सप्तमीबदरामलके बदरामलकयोः बदरामलकेषु

समास बदरामलक

अव्यय ॰बदरामलकम् ॰बदरामलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria