Declension table of ?bārhavatī

Deva

FeminineSingularDualPlural
Nominativebārhavatī bārhavatyau bārhavatyaḥ
Vocativebārhavati bārhavatyau bārhavatyaḥ
Accusativebārhavatīm bārhavatyau bārhavatīḥ
Instrumentalbārhavatyā bārhavatībhyām bārhavatībhiḥ
Dativebārhavatyai bārhavatībhyām bārhavatībhyaḥ
Ablativebārhavatyāḥ bārhavatībhyām bārhavatībhyaḥ
Genitivebārhavatyāḥ bārhavatyoḥ bārhavatīnām
Locativebārhavatyām bārhavatyoḥ bārhavatīṣu

Compound bārhavati - bārhavatī -

Adverb -bārhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria