सुबन्तावली ?बार्हवती

Roma

स्त्रीएकद्विबहु
प्रथमाबार्हवती बार्हवत्यौ बार्हवत्यः
सम्बोधनम्बार्हवति बार्हवत्यौ बार्हवत्यः
द्वितीयाबार्हवतीम् बार्हवत्यौ बार्हवतीः
तृतीयाबार्हवत्या बार्हवतीभ्याम् बार्हवतीभिः
चतुर्थीबार्हवत्यै बार्हवतीभ्याम् बार्हवतीभ्यः
पञ्चमीबार्हवत्याः बार्हवतीभ्याम् बार्हवतीभ्यः
षष्ठीबार्हवत्याः बार्हवत्योः बार्हवतीनाम्
सप्तमीबार्हवत्याम् बार्हवत्योः बार्हवतीषु

समास बार्हवति बार्हवती

अव्यय ॰बार्हवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria