Declension table of ?bārhatānuṣṭubhā

Deva

FeminineSingularDualPlural
Nominativebārhatānuṣṭubhā bārhatānuṣṭubhe bārhatānuṣṭubhāḥ
Vocativebārhatānuṣṭubhe bārhatānuṣṭubhe bārhatānuṣṭubhāḥ
Accusativebārhatānuṣṭubhām bārhatānuṣṭubhe bārhatānuṣṭubhāḥ
Instrumentalbārhatānuṣṭubhayā bārhatānuṣṭubhābhyām bārhatānuṣṭubhābhiḥ
Dativebārhatānuṣṭubhāyai bārhatānuṣṭubhābhyām bārhatānuṣṭubhābhyaḥ
Ablativebārhatānuṣṭubhāyāḥ bārhatānuṣṭubhābhyām bārhatānuṣṭubhābhyaḥ
Genitivebārhatānuṣṭubhāyāḥ bārhatānuṣṭubhayoḥ bārhatānuṣṭubhānām
Locativebārhatānuṣṭubhāyām bārhatānuṣṭubhayoḥ bārhatānuṣṭubhāsu

Adverb -bārhatānuṣṭubham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria