सुबन्तावली ?बार्हतानुष्टुभा

Roma

स्त्रीएकद्विबहु
प्रथमाबार्हतानुष्टुभा बार्हतानुष्टुभे बार्हतानुष्टुभाः
सम्बोधनम्बार्हतानुष्टुभे बार्हतानुष्टुभे बार्हतानुष्टुभाः
द्वितीयाबार्हतानुष्टुभाम् बार्हतानुष्टुभे बार्हतानुष्टुभाः
तृतीयाबार्हतानुष्टुभया बार्हतानुष्टुभाभ्याम् बार्हतानुष्टुभाभिः
चतुर्थीबार्हतानुष्टुभायै बार्हतानुष्टुभाभ्याम् बार्हतानुष्टुभाभ्यः
पञ्चमीबार्हतानुष्टुभायाः बार्हतानुष्टुभाभ्याम् बार्हतानुष्टुभाभ्यः
षष्ठीबार्हतानुष्टुभायाः बार्हतानुष्टुभयोः बार्हतानुष्टुभानाम्
सप्तमीबार्हतानुष्टुभायाम् बार्हतानुष्टुभयोः बार्हतानुष्टुभासु

अव्यय ॰बार्हतानुष्टुभम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria