Declension table of bāndhavya

Deva

NeuterSingularDualPlural
Nominativebāndhavyam bāndhavye bāndhavyāni
Vocativebāndhavya bāndhavye bāndhavyāni
Accusativebāndhavyam bāndhavye bāndhavyāni
Instrumentalbāndhavyena bāndhavyābhyām bāndhavyaiḥ
Dativebāndhavyāya bāndhavyābhyām bāndhavyebhyaḥ
Ablativebāndhavyāt bāndhavyābhyām bāndhavyebhyaḥ
Genitivebāndhavyasya bāndhavyayoḥ bāndhavyānām
Locativebāndhavye bāndhavyayoḥ bāndhavyeṣu

Compound bāndhavya -

Adverb -bāndhavyam -bāndhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria