Declension table of bāndhavaka

Deva

NeuterSingularDualPlural
Nominativebāndhavakam bāndhavake bāndhavakāni
Vocativebāndhavaka bāndhavake bāndhavakāni
Accusativebāndhavakam bāndhavake bāndhavakāni
Instrumentalbāndhavakena bāndhavakābhyām bāndhavakaiḥ
Dativebāndhavakāya bāndhavakābhyām bāndhavakebhyaḥ
Ablativebāndhavakāt bāndhavakābhyām bāndhavakebhyaḥ
Genitivebāndhavakasya bāndhavakayoḥ bāndhavakānām
Locativebāndhavake bāndhavakayoḥ bāndhavakeṣu

Compound bāndhavaka -

Adverb -bāndhavakam -bāndhavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria