Declension table of bāndhavaka

Deva

MasculineSingularDualPlural
Nominativebāndhavakaḥ bāndhavakau bāndhavakāḥ
Vocativebāndhavaka bāndhavakau bāndhavakāḥ
Accusativebāndhavakam bāndhavakau bāndhavakān
Instrumentalbāndhavakena bāndhavakābhyām bāndhavakaiḥ bāndhavakebhiḥ
Dativebāndhavakāya bāndhavakābhyām bāndhavakebhyaḥ
Ablativebāndhavakāt bāndhavakābhyām bāndhavakebhyaḥ
Genitivebāndhavakasya bāndhavakayoḥ bāndhavakānām
Locativebāndhavake bāndhavakayoḥ bāndhavakeṣu

Compound bāndhavaka -

Adverb -bāndhavakam -bāndhavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria