Declension table of bālya

Deva

NeuterSingularDualPlural
Nominativebālyam bālye bālyāni
Vocativebālya bālye bālyāni
Accusativebālyam bālye bālyāni
Instrumentalbālyena bālyābhyām bālyaiḥ
Dativebālyāya bālyābhyām bālyebhyaḥ
Ablativebālyāt bālyābhyām bālyebhyaḥ
Genitivebālyasya bālyayoḥ bālyānām
Locativebālye bālyayoḥ bālyeṣu

Compound bālya -

Adverb -bālyam -bālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria