Declension table of bāliśatva

Deva

NeuterSingularDualPlural
Nominativebāliśatvam bāliśatve bāliśatvāni
Vocativebāliśatva bāliśatve bāliśatvāni
Accusativebāliśatvam bāliśatve bāliśatvāni
Instrumentalbāliśatvena bāliśatvābhyām bāliśatvaiḥ
Dativebāliśatvāya bāliśatvābhyām bāliśatvebhyaḥ
Ablativebāliśatvāt bāliśatvābhyām bāliśatvebhyaḥ
Genitivebāliśatvasya bāliśatvayoḥ bāliśatvānām
Locativebāliśatve bāliśatvayoḥ bāliśatveṣu

Compound bāliśatva -

Adverb -bāliśatvam -bāliśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria