Declension table of bāliśatā

Deva

FeminineSingularDualPlural
Nominativebāliśatā bāliśate bāliśatāḥ
Vocativebāliśate bāliśate bāliśatāḥ
Accusativebāliśatām bāliśate bāliśatāḥ
Instrumentalbāliśatayā bāliśatābhyām bāliśatābhiḥ
Dativebāliśatāyai bāliśatābhyām bāliśatābhyaḥ
Ablativebāliśatāyāḥ bāliśatābhyām bāliśatābhyaḥ
Genitivebāliśatāyāḥ bāliśatayoḥ bāliśatānām
Locativebāliśatāyām bāliśatayoḥ bāliśatāsu

Adverb -bāliśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria