Declension table of ?bāliśamati_ā

Deva

FeminineSingularDualPlural
Nominativebāliśamati_ā bāliśamati_e bāliśamati_āḥ
Vocativebāliśamati_e bāliśamati_e bāliśamati_āḥ
Accusativebāliśamati_ām bāliśamati_e bāliśamati_āḥ
Instrumentalbāliśamati_ayā bāliśamati_ābhyām bāliśamati_ābhiḥ
Dativebāliśamati_āyai bāliśamati_ābhyām bāliśamati_ābhyaḥ
Ablativebāliśamati_āyāḥ bāliśamati_ābhyām bāliśamati_ābhyaḥ
Genitivebāliśamati_āyāḥ bāliśamati_ayoḥ bāliśamati_ānām
Locativebāliśamati_āyām bāliśamati_ayoḥ bāliśamati_āsu

Adverb -bāliśamati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria