सुबन्तावली ?बालिशमति आ

Roma

स्त्रीएकद्विबहु
प्रथमाबालिशमति आ बालिशमति ए बालिशमति आः
सम्बोधनम्बालिशमति ए बालिशमति ए बालिशमति आः
द्वितीयाबालिशमति आम् बालिशमति ए बालिशमति आः
तृतीयाबालिशमति अया बालिशमति आभ्याम् बालिशमति आभिः
चतुर्थीबालिशमति आयै बालिशमति आभ्याम् बालिशमति आभ्यः
पञ्चमीबालिशमति आयाः बालिशमति आभ्याम् बालिशमति आभ्यः
षष्ठीबालिशमति आयाः बालिशमति अयोः बालिशमति आनाम्
सप्तमीबालिशमति आयाम् बालिशमति अयोः बालिशमति आसु

अव्यय ॰बालिशमति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria