Declension table of bālatva

Deva

NeuterSingularDualPlural
Nominativebālatvam bālatve bālatvāni
Vocativebālatva bālatve bālatvāni
Accusativebālatvam bālatve bālatvāni
Instrumentalbālatvena bālatvābhyām bālatvaiḥ
Dativebālatvāya bālatvābhyām bālatvebhyaḥ
Ablativebālatvāt bālatvābhyām bālatvebhyaḥ
Genitivebālatvasya bālatvayoḥ bālatvānām
Locativebālatve bālatvayoḥ bālatveṣu

Compound bālatva -

Adverb -bālatvam -bālatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria