Declension table of bālarāmāyaṇa

Deva

NeuterSingularDualPlural
Nominativebālarāmāyaṇam bālarāmāyaṇe bālarāmāyaṇāni
Vocativebālarāmāyaṇa bālarāmāyaṇe bālarāmāyaṇāni
Accusativebālarāmāyaṇam bālarāmāyaṇe bālarāmāyaṇāni
Instrumentalbālarāmāyaṇena bālarāmāyaṇābhyām bālarāmāyaṇaiḥ
Dativebālarāmāyaṇāya bālarāmāyaṇābhyām bālarāmāyaṇebhyaḥ
Ablativebālarāmāyaṇāt bālarāmāyaṇābhyām bālarāmāyaṇebhyaḥ
Genitivebālarāmāyaṇasya bālarāmāyaṇayoḥ bālarāmāyaṇānām
Locativebālarāmāyaṇe bālarāmāyaṇayoḥ bālarāmāyaṇeṣu

Compound bālarāmāyaṇa -

Adverb -bālarāmāyaṇam -bālarāmāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria