Declension table of bālambhaṭṭa

Deva

NeuterSingularDualPlural
Nominativebālambhaṭṭam bālambhaṭṭe bālambhaṭṭāni
Vocativebālambhaṭṭa bālambhaṭṭe bālambhaṭṭāni
Accusativebālambhaṭṭam bālambhaṭṭe bālambhaṭṭāni
Instrumentalbālambhaṭṭena bālambhaṭṭābhyām bālambhaṭṭaiḥ
Dativebālambhaṭṭāya bālambhaṭṭābhyām bālambhaṭṭebhyaḥ
Ablativebālambhaṭṭāt bālambhaṭṭābhyām bālambhaṭṭebhyaḥ
Genitivebālambhaṭṭasya bālambhaṭṭayoḥ bālambhaṭṭānām
Locativebālambhaṭṭe bālambhaṭṭayoḥ bālambhaṭṭeṣu

Compound bālambhaṭṭa -

Adverb -bālambhaṭṭam -bālambhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria