Declension table of ?bālakundānuviddha

Deva

NeuterSingularDualPlural
Nominativebālakundānuviddham bālakundānuviddhe bālakundānuviddhāni
Vocativebālakundānuviddha bālakundānuviddhe bālakundānuviddhāni
Accusativebālakundānuviddham bālakundānuviddhe bālakundānuviddhāni
Instrumentalbālakundānuviddhena bālakundānuviddhābhyām bālakundānuviddhaiḥ
Dativebālakundānuviddhāya bālakundānuviddhābhyām bālakundānuviddhebhyaḥ
Ablativebālakundānuviddhāt bālakundānuviddhābhyām bālakundānuviddhebhyaḥ
Genitivebālakundānuviddhasya bālakundānuviddhayoḥ bālakundānuviddhānām
Locativebālakundānuviddhe bālakundānuviddhayoḥ bālakundānuviddheṣu

Compound bālakundānuviddha -

Adverb -bālakundānuviddham -bālakundānuviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria