सुबन्तावली ?बालकुन्दानुविद्ध

Roma

नपुंसकम्एकद्विबहु
प्रथमाबालकुन्दानुविद्धम् बालकुन्दानुविद्धे बालकुन्दानुविद्धानि
सम्बोधनम्बालकुन्दानुविद्ध बालकुन्दानुविद्धे बालकुन्दानुविद्धानि
द्वितीयाबालकुन्दानुविद्धम् बालकुन्दानुविद्धे बालकुन्दानुविद्धानि
तृतीयाबालकुन्दानुविद्धेन बालकुन्दानुविद्धाभ्याम् बालकुन्दानुविद्धैः
चतुर्थीबालकुन्दानुविद्धाय बालकुन्दानुविद्धाभ्याम् बालकुन्दानुविद्धेभ्यः
पञ्चमीबालकुन्दानुविद्धात् बालकुन्दानुविद्धाभ्याम् बालकुन्दानुविद्धेभ्यः
षष्ठीबालकुन्दानुविद्धस्य बालकुन्दानुविद्धयोः बालकुन्दानुविद्धानाम्
सप्तमीबालकुन्दानुविद्धे बालकुन्दानुविद्धयोः बालकुन्दानुविद्धेषु

समास बालकुन्दानुविद्ध

अव्यय ॰बालकुन्दानुविद्धम् ॰बालकुन्दानुविद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria