Declension table of ?bālakṛṣṇānanda

Deva

MasculineSingularDualPlural
Nominativebālakṛṣṇānandaḥ bālakṛṣṇānandau bālakṛṣṇānandāḥ
Vocativebālakṛṣṇānanda bālakṛṣṇānandau bālakṛṣṇānandāḥ
Accusativebālakṛṣṇānandam bālakṛṣṇānandau bālakṛṣṇānandān
Instrumentalbālakṛṣṇānandena bālakṛṣṇānandābhyām bālakṛṣṇānandaiḥ bālakṛṣṇānandebhiḥ
Dativebālakṛṣṇānandāya bālakṛṣṇānandābhyām bālakṛṣṇānandebhyaḥ
Ablativebālakṛṣṇānandāt bālakṛṣṇānandābhyām bālakṛṣṇānandebhyaḥ
Genitivebālakṛṣṇānandasya bālakṛṣṇānandayoḥ bālakṛṣṇānandānām
Locativebālakṛṣṇānande bālakṛṣṇānandayoḥ bālakṛṣṇānandeṣu

Compound bālakṛṣṇānanda -

Adverb -bālakṛṣṇānandam -bālakṛṣṇānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria