सुबन्तावली ?बालकृष्णानन्द

Roma

पुमान्एकद्विबहु
प्रथमाबालकृष्णानन्दः बालकृष्णानन्दौ बालकृष्णानन्दाः
सम्बोधनम्बालकृष्णानन्द बालकृष्णानन्दौ बालकृष्णानन्दाः
द्वितीयाबालकृष्णानन्दम् बालकृष्णानन्दौ बालकृष्णानन्दान्
तृतीयाबालकृष्णानन्देन बालकृष्णानन्दाभ्याम् बालकृष्णानन्दैः बालकृष्णानन्देभिः
चतुर्थीबालकृष्णानन्दाय बालकृष्णानन्दाभ्याम् बालकृष्णानन्देभ्यः
पञ्चमीबालकृष्णानन्दात् बालकृष्णानन्दाभ्याम् बालकृष्णानन्देभ्यः
षष्ठीबालकृष्णानन्दस्य बालकृष्णानन्दयोः बालकृष्णानन्दानाम्
सप्तमीबालकृष्णानन्दे बालकृष्णानन्दयोः बालकृष्णानन्देषु

समास बालकृष्णानन्द

अव्यय ॰बालकृष्णानन्दम् ॰बालकृष्णानन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria