Declension table of bālakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativebālakṛṣṇaḥ bālakṛṣṇau bālakṛṣṇāḥ
Vocativebālakṛṣṇa bālakṛṣṇau bālakṛṣṇāḥ
Accusativebālakṛṣṇam bālakṛṣṇau bālakṛṣṇān
Instrumentalbālakṛṣṇena bālakṛṣṇābhyām bālakṛṣṇaiḥ
Dativebālakṛṣṇāya bālakṛṣṇābhyām bālakṛṣṇebhyaḥ
Ablativebālakṛṣṇāt bālakṛṣṇābhyām bālakṛṣṇebhyaḥ
Genitivebālakṛṣṇasya bālakṛṣṇayoḥ bālakṛṣṇānām
Locativebālakṛṣṇe bālakṛṣṇayoḥ bālakṛṣṇeṣu

Compound bālakṛṣṇa -

Adverb -bālakṛṣṇam -bālakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria