Declension table of ?bālādīkṣita

Deva

MasculineSingularDualPlural
Nominativebālādīkṣitaḥ bālādīkṣitau bālādīkṣitāḥ
Vocativebālādīkṣita bālādīkṣitau bālādīkṣitāḥ
Accusativebālādīkṣitam bālādīkṣitau bālādīkṣitān
Instrumentalbālādīkṣitena bālādīkṣitābhyām bālādīkṣitaiḥ
Dativebālādīkṣitāya bālādīkṣitābhyām bālādīkṣitebhyaḥ
Ablativebālādīkṣitāt bālādīkṣitābhyām bālādīkṣitebhyaḥ
Genitivebālādīkṣitasya bālādīkṣitayoḥ bālādīkṣitānām
Locativebālādīkṣite bālādīkṣitayoḥ bālādīkṣiteṣu

Compound bālādīkṣita -

Adverb -bālādīkṣitam -bālādīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria