Declension table of ?bālādīkṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bālādīkṣitaḥ | bālādīkṣitau | bālādīkṣitāḥ |
Vocative | bālādīkṣita | bālādīkṣitau | bālādīkṣitāḥ |
Accusative | bālādīkṣitam | bālādīkṣitau | bālādīkṣitān |
Instrumental | bālādīkṣitena | bālādīkṣitābhyām | bālādīkṣitaiḥ |
Dative | bālādīkṣitāya | bālādīkṣitābhyām | bālādīkṣitebhyaḥ |
Ablative | bālādīkṣitāt | bālādīkṣitābhyām | bālādīkṣitebhyaḥ |
Genitive | bālādīkṣitasya | bālādīkṣitayoḥ | bālādīkṣitānām |
Locative | bālādīkṣite | bālādīkṣitayoḥ | bālādīkṣiteṣu |