सुबन्तावली ?बालादीक्षित

Roma

पुमान्एकद्विबहु
प्रथमाबालादीक्षितः बालादीक्षितौ बालादीक्षिताः
सम्बोधनम्बालादीक्षित बालादीक्षितौ बालादीक्षिताः
द्वितीयाबालादीक्षितम् बालादीक्षितौ बालादीक्षितान्
तृतीयाबालादीक्षितेन बालादीक्षिताभ्याम् बालादीक्षितैः बालादीक्षितेभिः
चतुर्थीबालादीक्षिताय बालादीक्षिताभ्याम् बालादीक्षितेभ्यः
पञ्चमीबालादीक्षितात् बालादीक्षिताभ्याम् बालादीक्षितेभ्यः
षष्ठीबालादीक्षितस्य बालादीक्षितयोः बालादीक्षितानाम्
सप्तमीबालादीक्षिते बालादीक्षितयोः बालादीक्षितेषु

समास बालादीक्षित

अव्यय ॰बालादीक्षितम् ॰बालादीक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria