Declension table of bāhyatara

Deva

NeuterSingularDualPlural
Nominativebāhyataram bāhyatare bāhyatarāṇi
Vocativebāhyatara bāhyatare bāhyatarāṇi
Accusativebāhyataram bāhyatare bāhyatarāṇi
Instrumentalbāhyatareṇa bāhyatarābhyām bāhyataraiḥ
Dativebāhyatarāya bāhyatarābhyām bāhyatarebhyaḥ
Ablativebāhyatarāt bāhyatarābhyām bāhyatarebhyaḥ
Genitivebāhyatarasya bāhyatarayoḥ bāhyatarāṇām
Locativebāhyatare bāhyatarayoḥ bāhyatareṣu

Compound bāhyatara -

Adverb -bāhyataram -bāhyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria