Declension table of bāhyatara

Deva

MasculineSingularDualPlural
Nominativebāhyataraḥ bāhyatarau bāhyatarāḥ
Vocativebāhyatara bāhyatarau bāhyatarāḥ
Accusativebāhyataram bāhyatarau bāhyatarān
Instrumentalbāhyatareṇa bāhyatarābhyām bāhyataraiḥ bāhyatarebhiḥ
Dativebāhyatarāya bāhyatarābhyām bāhyatarebhyaḥ
Ablativebāhyatarāt bāhyatarābhyām bāhyatarebhyaḥ
Genitivebāhyatarasya bāhyatarayoḥ bāhyatarāṇām
Locativebāhyatare bāhyatarayoḥ bāhyatareṣu

Compound bāhyatara -

Adverb -bāhyataram -bāhyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria