Declension table of bāhyārthavāda

Deva

MasculineSingularDualPlural
Nominativebāhyārthavādaḥ bāhyārthavādau bāhyārthavādāḥ
Vocativebāhyārthavāda bāhyārthavādau bāhyārthavādāḥ
Accusativebāhyārthavādam bāhyārthavādau bāhyārthavādān
Instrumentalbāhyārthavādena bāhyārthavādābhyām bāhyārthavādaiḥ bāhyārthavādebhiḥ
Dativebāhyārthavādāya bāhyārthavādābhyām bāhyārthavādebhyaḥ
Ablativebāhyārthavādāt bāhyārthavādābhyām bāhyārthavādebhyaḥ
Genitivebāhyārthavādasya bāhyārthavādayoḥ bāhyārthavādānām
Locativebāhyārthavāde bāhyārthavādayoḥ bāhyārthavādeṣu

Compound bāhyārthavāda -

Adverb -bāhyārthavādam -bāhyārthavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria