Declension table of bāhvṛcya

Deva

NeuterSingularDualPlural
Nominativebāhvṛcyam bāhvṛcye bāhvṛcyāni
Vocativebāhvṛcya bāhvṛcye bāhvṛcyāni
Accusativebāhvṛcyam bāhvṛcye bāhvṛcyāni
Instrumentalbāhvṛcyena bāhvṛcyābhyām bāhvṛcyaiḥ
Dativebāhvṛcyāya bāhvṛcyābhyām bāhvṛcyebhyaḥ
Ablativebāhvṛcyāt bāhvṛcyābhyām bāhvṛcyebhyaḥ
Genitivebāhvṛcyasya bāhvṛcyayoḥ bāhvṛcyānām
Locativebāhvṛcye bāhvṛcyayoḥ bāhvṛcyeṣu

Compound bāhvṛcya -

Adverb -bāhvṛcyam -bāhvṛcyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria